क्षमायाः जीवनं....मसीह श्रृङ्खलायां डस्टिन टी पार्कर इत्यनेन जून १३, २०१० दिनाङ्के योगदानम् शास्त्रम् : लूका ७:३६-८:३ संप्रदायः लूथरन सारांशः- ख्रीष्टे जीवनस्य एकं "गुप्तं" पवित्रतायाः मिथ्यादावान् न भवति, अपितु एतत् ज्ञात्वा यत् वयं सर्वं पापं स्वीकृत्य तस्य व्यवहारं कर्तुं शक्नुमः, तथा च वयं क्षमिताः इति श्रुत्वा। क्षमायाः जीवनं...मसीहे लूका ७:३६-८:३ † येशुनाम्ने † . भवद्भ्यः दया, प्रेम, शान्तिः च दत्तः यत् अस्माकं पितुः परमेश् वरात्, अस्माकं प्रभुना येशुमसीहात् च प्राप्तः। तया दानेन सह यथार्थतया जीवितुं स्वतन्त्रता अस्ति! * पापस्य Crushing weight...विफलतायाः च तत्र शृण्वन् उपविश्य तस्य शृण्वन्ति वचनं तस्य उदरस्य अन्तः एव प्रहारं कर्तुं आरभते । तस्य शरीरं तनावग्रस्तं भवति, किञ्चित् स्वेदं च आरभते, यतः अपराधबोधाः, लज्जा च तम् अभिभूतुं प्रयतन्ते, भविष्ये आतङ्कं च जनयन्ति । मृदुमृदुना उक्ताः वचनं तस्य व्यवहारात् अधिकं शक्तिशालिनः सन्ति, यथा तस्य सम्मुखीभवन्ति, यथा ते स्वस्य आत्मानं पश्यन्ति। प्रश्नः उपस्थाप्यते, “अधुना तेषु कः तं अधिकं प्रेम करिष्यति?” सिमोनः, अपितु तस्य पीडितं प्रश्नं श्रुत्वा कथितं लूपहोल् प्राप्नोति, यत् किञ्चित् अधिकं निगूढं कर्तुं शक्नोति, किं त्यक्ष्यति इति न अवगच्छति। तस्य प्रतिक्रिया अपराधं दफनयितुं, लज्जां च दफनयितुं प्रयतते। “एकः, यस्य कृते सः बृहत्तरं ऋणं निरस्तवान् इति मन्ये।” दबावः अद्यापि अस्ति, सम्भवतः, यथा यथा सः येशुं स्त्रियाः पापं क्षमति इति शृणोति, तथैव सः स्वस्य पापस्य विषये अधिकं चिन्तयितुं आरभते, विशेषतः तानि पापानि ये गुप्ताः, दफनानि सन्ति, यदा सः तेभ्यः पृथक् कर्तुं प्रयतते। यत् पापं भवन्तः कृतं ज्ञात्वा जनानां कृते यथा भीताः सन्ति, तथैव तेषां शाश्वतशाखानां व्यवहारात् भीताः सन्ति। सिमोनस्य पादुके किं सः चिन्तितवान् यत् एतादृशी महिला कथं सिमोनस्य गृहे स्वतन्त्रतया गन्तुं शक्नोति इति पृच्छितुं कोऽपि साहसं करिष्यति वा? अथवा कश्चित् पृच्छति यत् सः कथं एतावत् अवगतः यत् सा कीदृशी अस्ति इति? यथा सिमोनः स्वस्य पापं न्यूनीकर्तुं प्रयतते स्म, तथैव सः तत् आनन्दं त्यजति स्म यत् सा महिला ज्ञास्यति, सः शान्तिस्य आशीर्वादं चूकति स्म, इत्यादीनि बहु किमपि। तत् विचार्य, एतत् च विचित्रं ध्वन्यते, अहं इच्छामि यत् भवन्तः सर्वे धार्मिकत्वं वदन्त्याः अपेक्षया प्रश्नास्पदस्वभावस्य स्त्रियाः अधिकं अनुकरणं कुर्वन्तु * १०% भ्रमः यदा अहं सिमोनस्य उत्तरं पश्यामि तदा किमपि अस्ति यस्य हृदयस्य अभावः अस्ति । राशिः वस्तुतः उभयम् अपि महत्त्वपूर्णम् अस्ति – ५० डेनारी मध्यम-आय-परिवारस्य प्रायः १० सप्ताहस्य वेतनं, ५०० प्रायः २ वर्षस्य वेतनम् । सिमोनः सम्यक् उत्तरं ददाति, येशुः तस्मै दर्शयिष्यति यत् सः सम्यक् अस्ति, सिमोनः तस्य प्रतिक्रियां तुलनारूपेण दर्शयित्वा। सिमोनः स्वस्य पापं तस्याः इव महत्त्वपूर्णं न पश्यति, अथवा न्यूनातिन्यूनं पापं ऋणं च सः अपि सार्वजनिकरूपेण स्वीकुर्यात् । तस्याः इव दशमांशं पापं हर्षेण स्वीकुर्यात्, न हि तत् दुष्टम् । पापस्य समस्या एतादृशी अस्ति, यथा यथा वयं तस्मिन् जीवामः तथा तथा अस्माकं जीवने तस्य गम्भीरः प्रभावः न गृह्णामः । यथा यथा वयं पापजीवने ददामः तथा तथा अस्मान् न बाधते, अन्ये तु पापाः अधिकं बाधन्ते । अस्माकं वास्तविकता पुनः परिभाषिता भवति यथा पापं आदर्शं भवति, न तु यत् वयं पलायितुम् इच्छामः, तस्मात् रक्षितुं इच्छामः, सिमोनस्य कृते च तथैव आसीत्। सः न पश्यति स्म यत् ईश्वरस्य प्रेम तस्य प्रति कियत् महत् आसीत्, यतः सः अन्यस्य पापस्य गभीरतायां केन्द्रितः आसीत् । अस्माकं पापं परस्य पापेन सह कथंचित् श्रेष्ठमिव तुलनां कर्तुम् इच्छितुं सुलभम् । वयं मन्यामहे यत् बलात्कारिणां, हत्याराणां, व्यभिचारिणां, राजनेतानां च तुलने अस्माकं पापं केवलं क्रीडति एव। परन्तु पापं स्पर्धायाः विषयः नास्ति, कः पवित्रतमः भवितुम् अर्हति इति द्रष्टुं । इदं एकस्य सम्बन्धस्य विषये अस्ति – तथा च यत् येशुः तस्मिन् केन्द्रीक्रियते, यदा सः वदति, कः अधिकं प्रेम करिष्यति। तदेव सिमोनः उपेक्षते – ऋणे अस्ति इति तथ्यं – यद्यपि सः ऋणस्य स्तरं न स्वीकुर्यात् । यदि तस्य पापस्य स्तरः स्त्रियाः पापस्य १०% परिमाणं भवति चेदपि सः पापी एव अस्ति । सः अद्यापि एकस्य त्रातारस्य आवश्यकतां अनुभवति...यः तं सर्वेभ्यः पापेभ्यः उद्धारयिष्यति। यदा च सः प्रतिशतं गणयति, तस्य स्थूलभारं च गणयति यत् तं मर्दयति...सा क्षमाम् अवाप्नोति... * शतप्रतिशतम् समाधानम् एकदा लूथरः स्वमित्रं छात्रं च फिलिप् मेलान्क्थन् इत्यस्मै लिखिते पत्रे लिखितवान् यत् यदि भवान् पापं कर्तुं गच्छति तर्हि साहसेन पापं करोतु। बहवः एतत् उद्धरणं सन्दर्भात् बहिः गृहीत्वा, यत् इच्छन्ति तत् कर्तुं बहानारूपेण उपयुज्यन्ते । परन्तु लूथरस्य उद्धरणं जीवनजीवनस्य सन्दर्भे एव कृतम् । यत् अस्माभिः अस्माकं पापैः साक्षात् व्यवहारः करणीयः, न तु अग्रभागं स्थापयित्वा, तानि उपेक्षितानि च। अत्र पूर्णं उद्धरणम् अस्ति : १. यदि त्वं अनुग्रहस्य प्रचारकः असि तर्हि सत्यं प्रसादं प्रचारय न तु काल्पनिकं; यदि अनुग्रहः सत्यः तर्हि भवता सत्यं न तु काल्पनिकं पापं वहितव्यम्। ईश्वरः तान् जनान् न तारयति ये केवलं काल्पनिकपापिनः सन्ति। साहसेन पापं पापं च कुरुत, किन्तु ख्रीष्टे अधिकं साहसेन विश्वासं कुरुत, आनन्दं च कुरु, यतः सः पापं, मृत्युं, जगत् च विजयी अस्ति। यथा सा महिला जानुभ्यां न्यस्तवती, यदा तस्याः अश्रुपाताः येशुपादयोः उपरि प्लावन्ति स्म, तदा सा सच्चिदानन्दपापेन सह व्यवहारं कुर्वती आसीत्। यहूदीनियमे एतावत् अनैतिकस्य कस्यचित् स्पर्शः स्पृष्टं अशुद्धं करोति स्म, तथापि, येशुः तां तं स्पर्शितुं अनुमन्यते स्म, तस्मादपि अधिकं तस्याः अनुग्रहं, सच्चा अनुग्रहं प्रदास्यति स्म यत् तस्याः पापं तस्याः पापं दूरीकृत्य प्रेषयिष्यति।
|